1
2
3
4
5
6
7

vajracchedikā nāma triśatikā prajñāpāramitā

***

namo bhagavatyā āryaprajñāpāramitāyai

evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane’nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārthaṁ trayodaśabhirbhikṣuśataiḥ saṁbahulaiśca bodhisattvairmahāsattvaiḥ| atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṁ mahānagarīṁ piṇḍāya prāvikṣat| atha khalu bhagavān śrāvastīṁ mahānagarīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhīṁ smṛtimupasthāpya| atha khalu saṁbahulā bhikṣavo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṁ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan||1||

tena khalu punaḥ samayenāyuṣmān subhutistasyāmeva parṣadi saṁnipatito’bhūtsaṁniṣaṇṇaḥ| atha khalvāyuṣmān subhūtirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat- āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa| āścaryaṁ bhagavan yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā| tatkathaṁ bhagavan bodhisattvayānasaṁprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṁ kathaṁ pratipattavyaṁ kathaṁ cittaṁ pragrahītavyam ?

evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparigṛhītāstathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa| parīnditāstathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā| tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye’haṁ te-yathā bodhisattvayānasaṁprasthitena sthātavyaṁ yathā pratipattavyaṁ yathā cittaṁ pragrahītavyam| evaṁ bhagavan ityāyuṣyān subhūtirbhagavataḥ pratyaśrauṣīt||2||

bhagavānasyaitadavocat-iha subhūte bodhisattvayānasaṁprasthitenaiva cittamutpādayitavyam-yāvantaḥ subhūte sattvāḥ sattvadhātau sattvasaṁgraheṇa saṁgṛhītā aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino nāsaṁjñino vā, yāvān kaścitsattvadhātuḥ prajñapyamānaḥ prajñapyate, te ca mayā sarve’nupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ| evamaparimāṇānapi sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati| tatkasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? na sa subhūte bodhisattvo vaktavyo yasya sattvasaṁjñā pravarteta, jīvasaṁjñā vā pudgalasaṁjñā va pravarteta||3||

api tu khalu punaḥ subhute na bodhisattvena vastupratiṣṭhitena dānaṁ dātavyam, na kvacitpratiṣṭhitena dānaṁ dātavyam| na rūpapratiṣṭhitena dānaṁ dātavyam| na śabdagandharasaspraṣṭavyadharmeṣu pratiṣṭhitena dānaṁ dātavyam| evaṁ hi sūbhūte bodhisattvena mahāsattvena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet| tatkasya hetoḥ ? yaḥ subhūte bodhisattvo’pratiṣṭhito dānaṁ dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇāmudgrahītum| tatkiṁ manyase subhūte sukaraṁ pūrvasyāṁ diśi ākāśasya pramāṇamudgrahītum ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha- evaṁ dakṣiṇapaścimottarāsu adha ūrdhvaṁ digvidikṣu samantāddaśasu dikṣu sukaramākāśasya pramāṇamudgrahītum ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte yo bodhisattvo’pratiṣṭhito dānaṁ dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇamudgrahītum| evaṁ hi subhūte bodhisattvayānasaṁprasthitena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet||4||

tatkiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ? subhūtirāha-no hīdaṁ bhagavan| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ ? yā sā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā saivālakṣaṇasaṁpat| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṁpat tāvanmṛṣā, yāvadalakṣaṇasaṁpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatastathāgato draṣṭavyaḥ||5||

evamukte āyuṣmān subhūtirbhagavantametadavocat- asti bhagavan| kecitsattvā bhaviṣyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpādayiṣyanti| api tu khalu punaḥ subhūte bhaviṣyantyanāgate’dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne guṇavantaḥ śīlavantaḥ prajñāvantaśca bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpāadayiṣyanti| na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṣyanti, naikabuddhāvaropitakuśalamūlā bhaviṣyanti| api tu khalu punaḥ subhūte anekabuddhaśatasahasraparyupāsitā anekabuddhaśatasahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu ekacittaprasādamapi pratilapsyante| jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste subhūte tathāgatena| sarve te subhūte aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti| tatkasya hetoḥ ? na hi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāmātmasaṁjñā pravartate, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā pravartate| nāpi teṣāṁ subhūte bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravartate| evaṁ nādharmasaṁjñā| nāpi teṣāṁ subhūte saṁjñā nāsaṁjñā pravartate| tatkasya hetoḥ ? sacetsubhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet| sacedadharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāha iti| tatkasya hetoḥ ? na khalu punaḥ subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharmaḥ| tasmādiyaṁ tathāgatena saṁdhāya vāgbhāṣitā-kolopamaṁ dharmaparyāyamājānadbhidharmā eva prahātavyāḥ prāgevādharmā iti||6||

punaraparaṁ bhagavānāyuṣmantaṁ subhūtimetadavocat- tatkiṁ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṁbodhirityabhisaṁbuddhaḥ, kaścidvā dharmastathāgatena deśitaḥ ? evamukte āyuṣmān subhūtirbhagavantametadavocat-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṁbodhirityabhisaṁbuddhaḥ, nāsti dharmo yastathāgatena deśitaḥ| tatkasya hetoḥ ? yo’sau tathāgatena dharmo’bhisaṁbuddho deśito vā, agrāhyaḥ so’nabhilapyaḥ| na sa dharmo nādharmaḥ| tatkasya hetoḥ ? asaṁskṛtaprabhāvitā hyāryapudgalāḥ||7||

bhagavānāha- tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt| subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyāt| tatkasya hetoḥ ? yo’sau bhagavan puṇyaskandhastathāgatena bhāṣitaḥ, askandhaḥ sa tathāgatena bhāṣitaḥ| tasmāttathāgato bhāṣate- puṇyaskandhaḥ puṇyaskandha iti| bhagavānāha-yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo’rhadbhyaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo vistareṇa deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyasaṁkhyeyam| tatkasya hetoḥ ? atonirjātā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanuttarā samyaksaṁbodhiḥ, atonirjātāśca buddhā bhagavantaḥ| tatkasya hetoḥ ? buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante buddhadharmā iti||8||

tatkiṁ manyase subhūte api nu srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti? subhūtirāha-no hīdaṁ bhagavan| na srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaṁciddharmamāpannaḥ, tenocyate srotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmānāpannaḥ| tenocyate srotaāpanna iti| sacedbhagavan srotaāpannasyaivaṁ bhavet- mayā srotaāpattiphalaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavediti||

bhagavānāha- takiṁ manyase subhūte api nu sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| sa sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate sakṛdāgāmīti||

bhagavānāha-tatkiṁ manyase subhūte api nu anāgāmina evaṁ bhavati-mayānāgāmiphalaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| na anāgāmina evaṁ bhavati-mayā anāgāmiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaściddharmo yo’nāgāmitvamāpannaḥ| tenocyate anāgāmīti||

bhagavānāha- tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayā arhattvaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| nārhata evaṁ bhavati-mayā arhattvaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaściddharmo yo’rhannāma| tenocyate-arhanniti| sacedbhagavan arhata evaṁ bhavet-mayā arhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet| tatkasya hetoḥ ? ahamasmi bhagavaṁstathāgatenārhatā samyaksaṁbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ| ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṁ bhavati- arhannasmyahaṁ vītarāga iti| sacenmama bhagavannevaṁ bhavet-mayā arhattvaṁ prāptamiti, na māṁ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||

bhagavānāha-tatkiṁ manyase subhūte-asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhata-samyaksaṁbuddhasyāntikādudgṛhītaḥ ? subhūtirāha- no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādudgṛhītaḥ||

bhagavānāha-yaḥ kaścitsubhūte bodhisattva evaṁ vadet-ahaṁ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti| tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṁ cittamutpādayitavyaṁ yanna kvacitpratiṣṭhitaṁ cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyaṁ na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittamutpādayitavyam| tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyo yattasyaivaṁ rūpa ātmabhāvaḥ syāt tadyathāpi nāma sumeruḥ parvatarājaḥ| tatkiṁ manyase subhūte api nu mahān sa ātmabhāvo bhavet ? subhūtirāha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tatkasya hetoḥ ? ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāvaḥ| tenocyate ātmabhāva iti||10||

bhagavānāha- tatkiṁ manyase subhūte-yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāstāvatya eva gaṅgānadyo bhaveyuḥ ? tāsu yā vālukāḥ, api nu tā bahvayo bhaveyuḥ ? subhūtirāha-tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyuḥ, prāgeva yāstāsu gaṅgānadīṣu vālukāḥ| bhagavānāha- ārocayāmi te subhūte, prativedayāmi te| yāvatyastāsu gaṅgānadīṣu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṣo vā saptaratnaparipurṇaṁ kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, tat kiṁ manyase subhūte-api nu sā strī vā puruṣo vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt ? subhūtirāha-bahu bhagavan, bahu sugata strī vā puruṣo vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam| bhagavānāha- yaśca khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam||11||

api tu khalu punaḥ subhute yasmin pṛthivīpradeśe ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya bhāṣyeta vā saṁprakāśyeta vā, sa pṛthivīpradeśaścaityabhūto bhavet sadevamānuṣāsurasya lokasya, kaḥ punarvādo ye imaṁ dharmaparyāyaṁ sakalasamāptaṁ dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti| parameṇa te subhūte āścaryeṇa samanvāgatā bhaviṣyanti| tasmiṁśca subhūte pṛthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīyaḥ||12||

evamukte āyuṣmān subhūtirbhagavantametadavocat-ko nāma ayaṁ bhagavan dharmaparyāyaḥ, kathaṁ cainaṁ dhārayāmi ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- prajñāpāramitā nāmāyaṁ subhūte dharmaparyāyaḥ| evaṁ cainaṁ dhāraya| tatkasya hetoḥ ? yaiva subhūte prajñāpāramitā tathāgatena bhāṣitā, saiva apāramitā tathāgatena bhāṣitā| tenocyate prajñāpāramiteti||

tatkiṁ manyase subhūte-api nu asti sa kaściddharmo yastathāgatena bhāṣitaḥ ? subhūtirāha-no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena bhāṣitaḥ||

bhagavānāha-tatkiṁ manyase subhūte-yāvat trisāhasramahāsāhasre lokadhātau pṛthivīrajaḥ kaccit, tadbahu bhavet ? subhūtirāha-bahu bhagavan, bahu sugata pṛthivīrajo bhavet| tatkasya hetoḥ ? yattadbhagavan pṛthivīrajastathāgatena bhāṣitam, arajastadbhagavaṁstathāgatena bhāṣitam| tenocyate pṛthivīraja iti| yo’pyasau lokadhātustathāgatena bhāṣitaḥ, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate lokadhāturiti||

bhagavānāha- tatkiṁ manyase subhūte dvātriṁśanmahāpuruṣalakṣaṇaistathāgato’rhan samyaksaṁbuddho draṣṭavyaḥ ? subhūtirāha-no hīdaṁ bhagavan| dvātriṁśanmahāpuruṣalakṣaṇaistathāgato’rhan samyaksaṁbuddho draṣṭavyaḥ| tatkasya hetoḥ ? yāni hi tāni bhagavan dvātriṁśanmahāpuruṣalakṣaṇāni tathāgatena bhāṣitāni, alakṣaṇāni tāni bhagavaṁstathāgatena bhāṣitāni| tenocyante dvātriṁśanmahāpuruṣalakṣaṇānīti||

bhagavānāha-yaśca khalu punaḥ subhūte strī vā puruṣo vā dine dine gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ parityajan gaṅgānadīvālukāsamān kalpāṁstānātmabhāvān parityajet, yaśca ito dharmaparyāyadantaśaścatuṣpādikāmapi gāthāmudgṛhyaparebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam||13||

atha khalvāyuṣmān subhūtirdharmavegenāśrūṇi prāmuñcat| so’śrūṇi pramṛjya bhagavantametadavocat-āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadayaṁ dharmaparyāyastathāgatena bhāṣito’grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāmarthāya, yato me bhagavan jñānamutpannam| na mayā bhagavan jātvevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti, ye iha sūtre bhāṣyamāṇe śrutvā bhūtasaṁjñāmutpādayiṣyanti| tatkasya hetoḥ ? yā caiṣā bhagavan bhūtasaṁjñā, saiva abhūtasaṁjñā| tasmāttathāgato bhāṣatebhūtasaṁjñā bhūtasaṁjñeti||

na mama bhagavan āścaryaṁ yadahamimaṁ dharmaparyāyaṁ bhāṣyamāṇamavakalpayāmi adhimucye| ye’pi te bhagavan sattvā bhaviṣyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ye imaṁ bhagavan dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti| api tu khalu punarbhagavan na teṣāmātmasaṁjñā pravartiṣyate, na sattvasaṁjñā na jīvasaṁjñā na pudgalasaṁjñā pravartiṣyate, nāpi teṣāṁ kācitsaṁjñā nāsaṁjñā pravartate| tatkasya hetoḥ ? yā sā bhagavan ātmasaṁjñā, saivāsaṁjñā| yā sattvasaṁjñā jīvasaṁjñā pudgalasaṁjñā, saivāsaṁjñā| tatkasya hetoḥ ? sarvasaṁjñāpagatā hi buddha bhagavantaḥ||

evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametat subhūte, evametat| paramāścaryasamanvāgatāste sattvā bhaviṣyanti, ye iha subhūte sūtre bhāṣyamāṇe notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante| tatkasya hetoḥ ? paramapāramiteyaṁ subhūte tathāgatena bhāṣitā yadutāpāramitā| yāṁ ca subhūte tathāgataḥ paramapāramitāṁ bhāṣate, tāmaparimāṇā api buddhā bhagavanto bhāṣante| tenocyante paramapāramiteti||

api tu khalu punaḥ subhute yā tathāgatasya kṣāntipāramitā, saiva apāramitā| tatkasya hetoḥ ? yadā me subhūte kalirājā aṅgapratyaṅgamāṁsānyacchaitsīt, nāsīnme tasmin samaye ātmasaṁjñā vā sattvasaṁjñā vā jīvasaṁjñā vā pudgalasaṁjñā vā, nāpi me kācitsaṁjñā vā asaṁjñā vā babhūva| tatkasya hetoḥ ? sacenme subhūte tasmin samaye ātmasaṁjñā abhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye’bhaviṣyat| sacetsattvasaṁjñā jīvasaṁjñā pudgalasaṁjñābhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye’bhaviṣyat| tatkasya hetoḥ ? abhijānāmyahaṁ subhūte atīte’dhvani pañca jātiśatāni yadahaṁ kṣāntivādī ṛṣirabhūvam| tatrāpi me nātmasaṁjñā babhūva, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā babhūva| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvasaṁjñā vivarjayitvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittamutpādayitavyam, na dharmapratiṣṭhitaṁ cittamutpādayitavyam, nādharmapratiṣṭhitaṁ cittamutpādayitavyam, na kvacitpratiṣṭhitaṁ cittamutpādayitavyam| tatkasya hetoḥ ? yatpratiṣṭhitaṁ tadevāpratiṣṭhitam| tasmādeva tathāgato bhāṣate-apratiṣṭhitena bodhisattvena dānaṁ dātavyam| na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṁ dātavyam||

api tu khalu punaḥ subhūte bodhisattvena evaṁrūpo dānaparityāgaḥ kartavyaḥ sarvasattvānāmarthāya| tatkasya hetoḥ ? yā caiṣā subhūte sattvasaṁjñā, saiva asaṁjñā| ya evaṁ te sarvasattvāstathāgatena bhāṣitāsta eva asattvāḥ| tatkasya hetoḥ ? bhūtavādī subhūte tathāgataḥ, satyavādī tathāvādī ananyathāvādī tathāgataḥ, na vitathavādī tathāgataḥ||

api tu khalu punaḥ subhūte yastathāgatena dharmo’bhisaṁbuddho deśito nidhyātaḥ, na tatra satyaṁ na mṛṣā| tadyathāpi nāma subhūte puruṣo’ndhakārapraviṣṭo na kiṁcidapi paśyet, evaṁ vastupatito bodhisattvo draṣṭavyo yo vastupatito dānaṁ parityajati| tadyathāpi nāma subhūte cakṣuṣmān puruṣaḥ prabhātāyāṁ rātrau sūrye’bhyudgate nānavidhāni rūpāṇi paśyet, evamavastupatito bodhisattvo draṣṭavyo yo’vastupatito dānaṁ parityajati||

api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti||14||

yaśca khalu punaḥ subhūte strī vā puruṣo vā purvāhṇakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ madhyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṁ dharmaparyāyaṁ śrutvā na pratikṣipet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam, kaḥ punarvādo yo likhitvā udgṛhṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet||

api tu khalu punaḥ subhūte acintyo’tulyo’yaṁ dharmaparyāyaḥ| ayaṁ ca subhūte dharmaparyāyastathāgatena bhāṣito’grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāṁ sattvānāmarthāya| ye imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyeṇa puṇyaskandhenāṁ samanvāgatā bhaviṣyanti| acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyanti| sarve te subhūte sattvāḥ samāṁśena bodhiṁ dhārayiṣyanti vacayiṣyanti paryavāpsyanti| tatkasya hetoḥ ? na hi śakyaṁ subhūte ayaṁ dharmaparyāyo hīnādhimuktiakaiḥ sattvaiḥ śrotum, nātmadṛṣṭikairna sattvadṛṣṭikairna jīvadṛṣṭikairna pudgaladṛṣṭikaiḥ| nābodhisattvapratijñai sattvaiḥ śakyamayaṁ dharmaparyāyaḥ śrotuṁ vā udgrahītuṁ vā dhārayituṁ vā vācayituṁ vā paryavāptuṁ vā| nedaṁ sthānaṁ vidyate||

api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṁ sūtraṁ prakaśayiṣyate, pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati sadevamānuṣāsurasya lokasya| vandanīyaḥ pradakṣiṇīyaśca sa pṛthivīpradeśo bhaviṣyati, caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati||15||

api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaśca manasikariṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paribhūtā bhaviṣyanti, suparibhūtāśca bhaviṣyanti| tatkasya hetoḥ ? yāni ca teṣāṁ subhūte sattvānāṁ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasaṁvartanīyāni, dṛṣṭa eva dharme paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṣapayiṣyanti, buddhabodhiṁ cānuprāpsyanti||

abhijānāmyahaṁ subhūte atīte’dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairdīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitāḥ, ārāgya na virāgitāḥ| yacca mayā subhūte te buddhā bhagavanta ārāgitāḥ, ārāgya na virāgitāḥ, yacca paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, asya khalu punaḥ subhūte puṇyaskandhasyāntikādasau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭimamipi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasahasratamīmapi| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi yāvadaupamyamapi na kṣamate||

sacetpunaḥ subhūte teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā ahaṁ puṇyaskandhaṁ bhāṣeyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandhaṁ prasaviṣyanti, pratigrahīṣyanti, unmādaṁ sattvā anuprāpnuyuścittavikṣepaṁ vā gaccheyuḥ| api tu khalu punaḥ subhūte acintyo’tulyo’yaṁ dharmaparyāyastathāgatena bhāṣitaḥ| asya acintya eva vipākaḥ pratikāṅkṣitavyaḥ||16||

atha khalvāyuṣmān subhūtirbhagavantametadavocat-kathaṁ bhagavan bodhisattvayānasaṁprasthitena sthātavyam, kathaṁ pratipattavyam, kathaṁ cittaṁ pragrahītavyam ? bhagavānāha-iha subhūte bodhisattvayānasaṁprasthitena evaṁ cittamutpādayitavyam-sarve sattvā mayā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ| evaṁ sa sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati| tatkasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| jīvasaṁjñā vā yāvatpudgalasaṁjñā vā pravarteta, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? nāsti subhūte sa kaściddharmo yo bodhisattvayānasaṁprasthito nāma||

tatkiṁ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ ? evamukte āyuṣmān subhūtirbhagavantametadavocat- yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṁbuddho’bhaviṣyat, na māṁ dīpaṁkarastathāgato vyākariṣyat-bhaviṣyasi tvaṁ māṇava anāgate’dhvani śākyamunirnāma tathāgato’rhan samyaksaṁbuddha iti| yasmāttarhi subhūte tathāgatenārhatā samyaksaṁbuddhena nāsti sa kaściddharmo yo’nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tasmādahaṁ dīpaṁkareṇa tathāgatena vyākṛta- bhaviṣyasi tvaṁ māṇava anāgate’dhvani śākyamunirnāma tathāgato’rhan samyaksaṁbuddha| tatkasya hetoḥ ? tathāgata iti subhūte bhūtatathatāyā etadadhivacanam| tathāgata iti subhūte anutpādadharmatāyā etadadhivacanam| tathāgata iti subhūte dharmocchedasyaitadadhivacanam| tathāgata iti subhūte atyantānutpannasyaitadadhivacanam| tatkasya hetoḥ ? eṣa subhūte anutpādo yaḥ paramārthaḥ| yaḥ kaścitsubhūte evaṁ vadet-tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhirabhisaṁbuddheti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena| tatkasya hetoḥ- ? nāsti subhūte sa kaściddharmo yastathāgatena anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| yaśca subhūte tathāgatena dharmo’bhisaṁbuddho deśito vā tatra na satyaṁ na mṛṣā| tasmāttathāgato bhāṣate-sarvadharmā buddhadharmā iti| tatkasya hetoḥ ? sarvadharmā iti subhūte adharmāstathāgatena bhāṣitāḥ| tasmāducyante sarvadharmā buddhadharmā iti||

tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyaḥ ? āyuṣmān subhūtirāha- yo’sau bhagavaṁstathāgatena puruṣo bhāṣita upetakāyo mahākāya iti, akāyaḥ sa bhagavaṁstathāgatena bhāṣitaḥ| tenocyate upetakāyo mahākāya iti||

bhagavānāha -evametatsubhūte| yo bodhisattva evaṁ vadet-ahaṁ sattvān parinirvāpayiṣyāmiti, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? asti subhūte sa kaściddharmo yo bodhisattvo nāma ? subhūtirāha-no hīdaṁ bhagavan| nāsti sa kaściddharmo yo bodhisattvo nāma| bhagavānāha- sattvāḥ sattvā iti subhūte asattvāste tathāgatena bhāṣitāḥ, tenocyante sattvā iti| tasmāttathāgato bhāṣate-nirātmānaḥ sarvadharmā nirjīvā niṣpoṣā niṣpudgalāḥ sarvadharmā iti||

yaḥ subhūte bodhisattva evaṁ vadet- ahaṁ kṣetravyūhānniṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti||

yaḥ subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucyate, tathāgatenārhatā samyaksaṁbuddhena bodhisattvo mahāsattva ityākhyātaḥ||17||

bhagavānāha-tatkiṁ manyase subhūte-saṁvidyate tathāgatasya māṁsacakṣuḥ ? subhūtirāha- evametadbhagavan, saṁvidyate tathāgatasya māṁsacakṣuḥ| bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya divyaṁ cakṣuḥ ? subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya divyaṁ cakṣuḥ| bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya prajñācakṣuḥ ? subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya prajñācakṣuḥ| bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya dharmacakṣuḥ ? subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya dharmacakṣuḥ| bhagavānāha- tatkiṁ manyase subhūte saṁvidyate tathāgatasya buddhacakṣuḥ ? subhūtirāha-evametadbhagavan, saṁvidyate tathāgata buddhacakṣuḥ|

bhagavānāha-tatkiṁ manyase subhūte yāvantyo gaṅgāyāṁ mahānadyāṁ vālukāḥ, api nu tā vālukāstathāgatena bhāṣitāḥ ? subhūtirāha-evametadbhagavan, evametat sugata| bhāṣitāstathāgatena vālukāḥ| bhagavānāha-tatkiṁ manyase subhūte yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāḥ, tāvatya eva gaṅgānadyo bhaveyuḥ, tāsu vā vālukāḥ, tāvantaśca lokadhātavo bhaveyuḥ, kaccidbahavaste lokadhātavo bhaveyuḥ ? subhūtirāha-evametadbhagavan, evametat sugata| bahavaste lokadhātavo bhaveyuḥ| bhagavānāha-yāvantaḥ subhūte teṣu lokadhātuṣu sattvāḥ, teṣāmahaṁ nānābhāvāṁ cittadhārāṁ prajānāmi| tatkasya hetoḥ ? cittadhārā cittadhāreti subhūte adhāraiṣā tathāgatena bhāṣitā, tenocyate cittadhāreti| tatkasya hetoḥ ? atītaṁ subhūte cittaṁ nopalabhyate| anāgataṁ cittaṁ nopalabhyate| pratyutpannaṁ cittaṁ nopalabhyate||18||

tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt ? subhūtirāha- bahu bhagavan, bahu sugata| bhagavānāha-evametatsubhūte, evametat| bahu sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam| tatkasya hetoḥ ? puṇyaskandhaḥ puṇyaskandha iti subhūte askandhaḥ sa tathāgatena bhāṣitaḥ| tenocyate puṇyaskandha iti| sacet punaḥ subhūte puṇyaskandho’bhaviṣyat, na tathāgato’bhāṣiṣyat puṇyaskandhaḥ puṇyaskandha iti||19||

tatkiṁ manyase subhūte rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ ? subhūtirāha-no hīdaṁ bhagavan| na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ| tatkasya hetoḥ ? rūpakāyapariniṣpattī rūpakāyapariniṣpattiriti bhagavan apariniṣpattireṣā tathāgatena bhāṣitā| tenocyate rūpakāyapariniṣpattiriti||

bhagavānāha- tatkiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ? subhūtirāha-no hīdaṁ bhagavān| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ ? yaiṣā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā, alakṣaṇasaṁpadeṣā tathāgatena bhāṣitā| tenocyate lakṣaṇasaṁpaditi||20||

bhagavānāha- tatkiṁ manyase subhūte api nu tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti ? subhūtirāha-no hīdaṁ bhagavan tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti| bhagavānāha-yaḥ subhūte evaṁ vadet- tathāgatena dharmo deśita iti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena| tatkasya hetoḥ ? dharmadeśanā dharmadeśaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate||

evamukte āyuṣmān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā bhaviṣyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ya imānevaṁrūpān dharmān śrutvā abhiśraddhāsyanti| bhagavānāha- na te subhūte sattvā nāsattvāḥ| tatkasya hetoḥ ? sattvāḥ sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṣitāḥ| tenocyante sattvā iti||21||

tatkiṁ manyase subhūte-api nu asti sa kaściddharmaḥ, yastathāgatenānuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ ? āyuṣmān subhūtirāha-no hīdaṁ bhagavan| nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| bhagavānāha-evametatsubhūte, evametat| aṇurapi tatra dharmo na saṁvidyate nopalabhyate| tenocyate anuttarā samyaksaṁbodhiriti||22||

api tu khalu punaḥ subhūte samaḥ sa dharmo na tatra kaścidviṣamaḥ| tenocyate anuttarā samyaksaṁbodhiriti| nirātmatvena niḥsattvatvena nirjīvatvena niṣpudgalatvena samā sā anuttarā samyaksaṁbodhiḥ sarvaiḥ kuśalairdharmairabhisaṁbudhyate| tatkasya hetoḥ ? kuśalā dharmāḥ kuśalā dharmā iti subhūte adharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante kuśalā dharmā iti||23||

yaśca khalu punaḥ subhute strī vā puruṣo vā yāvantastrisāhasramahāsāhasre lokadhātau sumeravaḥ parvatarājānaḥ, tāvato rāśīn saptānāṁ ratnānāmabhisaṁhṛtya tathāgatebhyo’rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet, asya subhūte puṇyaskandhasya asau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate||24||

tatkiṁ manyase subhūte-api nu tathāgatasyaivaṁ bhavati-mayā sattvāḥ parimocitā iti? na khalu punaḥ subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? nāsti subhūte kaścitsattvo yastathāgatena parimocitaḥ| yadi punaḥ subhūte kaścitsattvo’bhaviṣyadyastathāgatena parimocitaḥ syāt, sa eva tathāgatasyātmagrāho’bhaviṣyat, sattvagrāho jīvagrāhaḥ pudgalagrāho’bhaviṣyat| ātmagrāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ| sa ca bālapṛthagjanairudgṛhītaḥ| bālapṛthagjanā iti subhūte ajanā eva te tathāgatena bhāṣitāḥ| tenocyante bālapṛthagjanā iti||25||

tatkiṁ manyase subhūte-lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ? subhūtirāha-no hīdaṁ bhagavan| yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| bhagavānāha-sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ ? sacetpunaḥ subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyo’bhaviṣyat, rājāpi cakravartī tathāgato’bhaviṣyat| tasmānna lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| āyuṣmān subhutirbhagavantametadavocat-yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ||

atha khalu bhagavāṁstasyāṁ velāyāmime gāthe abhāṣata-

ye māṁ rūpeṇa cādrākṣurye māṁ ghoṣeṇa cānvaguḥ|

mithyāprahāṇaprasṛtā na māṁ drakṣyanti te janāḥ||1||

dharmato buddho draṣṭavyo dharmakāyā hi nāyakāḥ|

dharmatā ca na vijñeyā na sā śakyā vijānitum||2||26||

tatkiṁ manyase subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā? na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? na hi subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā syāt| na khalu punaste subhūte kaścidevaṁ vadet-bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñaptaḥ ucchedo veti| na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? na bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñapto nocchedaḥ||27||

yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamāllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca bodhisattvo nirātmakeṣvanutpattikeṣu dharmeṣu kṣāntiṁ pratilabhate, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasavedaprameyamasaṁkhyeyam| na khalu punaḥ subhūte bodhisattvena mahāsattvena puṇyaskandhaḥ parigrahītavyaḥ| āyuṣmān subhūtirāha- nanu bhagavan bodhisattvena puṇyaskandhaḥ parigrahītavyaḥ ? bhagavānāha-parigrahītavyaḥ subhūte no grahītavyaḥ| tenocyate parigrahītavya iti||28||

api tu khalu punaḥ subhūte yaḥ kaścidevaṁ vadet-tathāgato gacchati vā āgacchati vā tiṣṭhati vā niṣīdati vā, śayyāṁ vā kalpayati, na me subhūte (sa) bhāṣitasyārthamājānāti| tatkasya hetoḥ ? tathāgata iti subhūte ucyate na kvacidgato na kutaścidāgataḥ| tenocyate tathāgato’rhan samyaksaṁbuddha iti||29||

yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau pṛthivīrajāṁsi, tāvatāṁ lokadhātūnāmevaṁrūpaṁ maṣiṁ kuryāt yāvadevamasaṁkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṁcayaḥ, tatkiṁ manyase subhūte-api nu bahuḥ sa paramāṇusaṁcayo bhavet ? subhūtirāha-evametadbhagavan, evametatsugata| bahuḥ sa paramāṇusaṁcayo bhavet| tatkasya hetoḥ ? sacedbhagavan bahuḥ paramāṇusaṁcayo’bhaviṣyat, na bhagavānavakṣyat-paramāṇusaṁcaya iti| tatkasya hetoḥ ? yo’sau bhagavan paramāṇusaṁcayastathāgatena bhāṣitaḥ, asaṁcayaḥ sa tathāgatena bhāṣitaḥ| tenocyate paramāṇusaṁcaya iti| yaśca tathāgatena bhāṣitastrisāhasramahāsāhasro lokadhāturiti, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate trisāhasramahāsāhasro lokadhāturiti| tatkasya hetoḥ ? sacedbhagavan lokadhāturabhaviṣyat, sa eva piṇḍagrāho’bhaviṣyat| yaścaiva piṇḍagrāhastathāgatena bhāṣitaḥ, agrāhaḥ sa tathāgatena bhāṣitaḥ| tenocyate piṇḍagrāha iti| bhagavānāha- piṇḍagrāhaścaiva subhūte avyavahāro’nabhilāpyaḥ| na sa dharmo nādharmaḥ| sa ca bālapṛthagjanairudgṛhītaḥ||30||

tatkasya hetoḥ ? yo hi kaścitsubhūte evaṁ vadet-ātmadṛṣṭistathāgatena bhāṣitā, sattvadṛṣṭirjīvadṛṣṭiḥ pudgaladṛṣṭistathāgatena bhāṣitā, api nu sa subhūte samyagvadamāno vadet ? subhūtirāha-no hīdaṁ bhagavan, no hīdaṁ sugata, na samyagvadamāno vadet| tatkasya hetoḥ ? yā sā bhagavan ātmadṛṣṭistathāgatena bhāṣitā, adṛṣṭiḥ sā tathāgatena bhāṣitā| tenocyate ātmadṛṣṭiriti||

bhagavānāha-evaṁ hi subhūte bodhisattvayānasaṁprasthitena sarvadharmā jñātavyā draṣṭavyā adhimoktavyāḥ| tathāca jñātavyā draṣṭavyā adhimoktavyāḥ, yathā na dharmasaṁjñāyāmapi pratyupatiṣṭhennādharmasaṁjñāyām| tatkasya hetoḥ ? dharmasaṁjñā dharmasaṁjñeti subhūte asaṁjñaiṣā tathāgatena bhāṣitā| tenocyate dharmasaṁjñeti||31||

yaśca khalu punaḥ subhūte bodhisattvo mahāsattvo’prameyānasaṁkhyeyāṁllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya dhārayeddeśayedvācayet paryavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam| kathaṁ ca saṁprakāśayet ? tadyathākāśe-

tārakā timiraṁ dīpo māyāvaśyāya budbudam|

svapnaṁ ca vidyudabhraṁ ca evaṁ draṣṭavya saṁskṛtam||

tathā prakāśayet, tenocyate saṁprakāśayediti||

idamavocadbhagavān āttamanāḥ| sthavirasubhūtiste ca bhikṣubhikṣuṇyupāsakopāsikāste ca bodhisattvāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||32||

āryavajracchedikā bhagavatī prajñāpāramitā samāptā

    Xem thêm:

  • Kinh Đà La Ni Lạc Xoa - Kinh Tạng
  • Kinh Đà La Ni Tất Cả Danh Hiệu Như Lai - Kinh Tạng
  • Đà La Ni Bí Mật Phật Đỉnh Tôn Thắng Tâm Phá Địa Ngục Chuyển Nghiệp Chướng Xuất Tam Giới - Kinh Tạng
  • Kinh Đà La Ni Bồ Tát Phổ Hiền - Kinh Tạng
  • Kinh Tu Ðạt - Kinh Tạng
  • Nhơn Vương Bát Nhã Đà La Ni Thích - Kinh Tạng
  • Đà La Ni Phật Đỉnh Tôn Thắng - Kinh Tạng
  • Pháp Yếu Niệm Tụng Đà La Ni Bạch Tản Cái Đại Phật Đỉnh Vương Tối Thắng Vô Tì Đại Oai Đức Kim Cang Vô Ngại Đại Đạo Tràng - Kinh Tạng
  • Chơn Ngôn Đà La Ni Phật Đỉnh Tôn Thắng - Kinh Tạng
  • Kinh Văn Thù Sở Thuyết Tối Thắng Danh Nghĩa - Kinh Tạng
  • Kinh Tam Mạn Đà Bạt Đà La Bồ Tát - Kinh Tạng
  • Kinh Tăng Chi Bộ Chương 11 – Mười Một Pháp - Kinh Tạng
  • Tâm Yếu Kim Cang Đỉnh Du Già Lược Thuật Ba Mươi Bảy Tôn Vị - Kinh Tạng
  • Nghi Tắc Thí Bát Phương Thiên - Kinh Tạng
  • Kinh Ðại Thừa Phương Quảng Tổng Trì - Kinh Tạng
  • Kinh Một Trăm Danh Hiệu Phật - Kinh Tạng
  • Kinh Đà La Ni Thánh Tối Thắng - Kinh Tạng
  • Kinh Đại Phương Quảng Phổ Hiền Sở Thuyết - Kinh Tạng
  • Kinh Kim Cang Đỉnh Nhứt Thiết Như Lai Chơn Thực Nhiếp Đại Thừa Hiện Chứng Đại Giáo Vương - Kinh Tạng
  • Kinh Bốn Vô Sở Úy - Kinh Tạng